B 374-10 Prāsādadīpikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/10
Title: Prāsādadīpikā
Dimensions: 81 x 33 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 765
Acc No.: NAK 1/780
Remarks: subject uncertain; by Alaṅkāraśambhu; scroll?
Reel No. B 374-10 Inventory No. 54352
Title Prāsādadīpikā
Author Śaṅkaraśambhu
Subject Karmakāṇḍa
Language Sanskrit
Reference SSP. p. 93a, no. 3497
Manuscript Details
Script Newari
Material paper
State incomplete
Size 33.0 x8.1 cm
Folios 3
Lines per Folio 7
Foliation figures in middle right-hand margin of the verso
Date of Copying NS 765
Place of Deposit NAK
Accession No. 1/780
Manuscript Features
MS contains the Scattered folios 113r–115v of the Pratiṣṭhāvidhi, which contains the
chapters of kūpataḍāgapuṣkariṇipratiṣṭhā and prāsādapratiṣṭḥāvidhiḥ
MS is filmed in reverse order.
Excerpts
«Beginning: »
ṣṭau gṛhān aṣṭau lokeśān aṣṭau saṃpūjya rūpyamayaṃ nāgāṣṭakaṃ yathā || ananta-padmaka-takṣaka-kulika-śaṃkhaka-vāsukī-pavitrakakarkkoṭāḥ || dvibujāḥ kṛtāñjalipuṭāḥ naranāgākṛtayaḥ phaṇicūḍāḥ kāryyās teṣāṃ pūrvvāditaḥ pūrvvaṃ vidhāya phaṇiny uśīrasarppākṣisahadevipathyāṅghrikā iti || ṣaḍ oḍashārccinyasya hiraṇyādikṛtakamaṭhaṃ pañcaratnāni pārajagaṃgāmbusvarṇāmbujārvyodakapaṃcagavyānipuṣka[ri]ṇīmadhye kṣipet || (fol. 12r1–3)
«End: »
pāṇipātrī vedyāvat tṛptis tāvan na śūnyaṃ pātram ācaret | nopādhinopāviśen na hastau prakṣāra(!)yet na kim api spṛśen na bhāṣayen na hasen na tiṣṭhed vā(sārthamim)iti vrūyāt || śeṣaṃ pūrvvavad ācaret || || atha bhautikakaṇabhikṣām uddhṛtya svayaṃ ‥ ‥devagurvvatithīn saṃtarpya śeṣaṃ saumad(!) aśnīyāt || grhamedhīnām apyevam vidhiḥ || teṣām antargatasya brahmacārināṃ bhikṣā++++s te pi śubha[ṃ] bhavatu || || (fol. 115v3–5)
«Colophon: »
iti ekā(!)viṃśatitamam āhnikaṃ || || iti śrīśaṃkaraśṃbhuviracitaṃ prāsādadīpikoditam āhnikaṃ samāptaṃ || || ❁❁❁ || || samvat 765 bhādrapada suºº aṣṭāmī thva kuhnu śrī3bhogeśvarikarmmācāryagaṃgārāmena(!) coya dhunakā juro || || śubham astu sarvadā || || ||
❖ tailād rakṣed jalād rakṣed rakṣa māṃ sratha(!)bandhanāt |
mūrkhahastagatād(!) rakṣa imaṃ(!) vadati pustikā || || (fol. 115v5–7)
Microfilm Details
Reel No. B 374/10
Date of Filming 01-12-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 14-08-2009
Bibliography