B 374-10 Prāsādadīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/10
Title: Prāsādadīpikā
Dimensions: 81 x 33 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 765
Acc No.: NAK 1/780
Remarks: subject uncertain; by Alaṅkāraśambhu; scroll?


Reel No. B 374-10 Inventory No. 54352

Title Prāsādadīpikā

Author Śaṅkaraśambhu

Subject Karmakāṇḍa

Language Sanskrit

Reference SSP. p. 93a, no. 3497

Manuscript Details

Script Newari

Material paper

State incomplete

Size 33.0 x8.1 cm

Folios 3

Lines per Folio 7

Foliation figures in middle right-hand margin of the verso

Date of Copying NS 765

Place of Deposit NAK

Accession No. 1/780

Manuscript Features

MS contains the Scattered folios 113r–115v of the Pratiṣṭhāvidhi, which contains the

chapters of kūpataḍāgapuṣkariṇipratiṣṭhā and prāsādapratiṣṭḥāvidhiḥ

MS is filmed in reverse order.

Excerpts

«Beginning: »

ṣṭau gṛhān aṣṭau lokeśān aṣṭau saṃpūjya rūpyamayaṃ nāgāṣṭakaṃ yathā || ananta-padmaka-takṣaka-kulika-śaṃkhaka-vāsukī-pavitrakakarkkoṭāḥ || dvibujāḥ kṛtāñjalipuṭāḥ naranāgākṛtayaḥ phaṇicūḍāḥ kāryyās teṣāṃ pūrvvāditaḥ pūrvvaṃ vidhāya phaṇiny uśīrasarppākṣisahadevipathyāṅghrikā iti || ṣaḍ oḍashārccinyasya hiraṇyādikṛtakamaṭhaṃ pañcaratnāni pārajagaṃgāmbusvarṇāmbujārvyodakapaṃcagavyānipuṣka[ri]ṇīmadhye kṣipet || (fol. 12r1–3)

«End: »

pāṇipātrī vedyāvat tṛptis tāvan na śūnyaṃ pātram ācaret | nopādhinopāviśen na hastau prakṣāra(!)yet na kim api spṛśen na bhāṣayen na hasen na tiṣṭhed vā(sārthamim)iti vrūyāt || śeṣaṃ pūrvvavad ācaret || || atha bhautikakaṇabhikṣām uddhṛtya svayaṃ ‥ ‥devagurvvatithīn saṃtarpya śeṣaṃ saumad(!) aśnīyāt || grhamedhīnām apyevam vidhiḥ || teṣām antargatasya brahmacārināṃ bhikṣā++++s te pi śubha[ṃ] bhavatu || || (fol. 115v3–5)

«Colophon: »

iti ekā(!)viṃśatitamam āhnikaṃ || || iti śrīśaṃkaraśṃbhuviracitaṃ prāsādadīpikoditam āhnikaṃ samāptaṃ || || ❁❁❁ || || samvat 765 bhādrapada suºº aṣṭāmī thva kuhnu śrī3bhogeśvarikarmmācāryagaṃgārāmena(!) coya dhunakā juro || || śubham astu sarvadā || || ||

❖ tailād rakṣed jalād rakṣed rakṣa māṃ sratha(!)bandhanāt |

mūrkhahastagatād(!) rakṣa imaṃ(!) vadati pustikā || || (fol. 115v5–7)

Microfilm Details

Reel No. B 374/10

Date of Filming 01-12-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 14-08-2009

Bibliography